B 331-20 Pañcāśapraśna

Manuscript culture infobox

Filmed in: B 331/20
Title: Pañcāśapraśna
Dimensions: 20.6 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1812
Remarks:

Reel No. B 331/20

Inventory No. 51978

Title Pañcāśatpraśna

Remarks

Author Mahārudra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.6 x 9.3 cm

Binding Hole

Folios 6

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the margina title paṃ. pra. and in the loswe right-hand margin under the word śivaḥ

Scribe Kṣamādeva

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

On the exposure 2 is written Paṃcāśaṭpraśna (!) prāraṃbhaḥ

Excerpts

Beginning

a ā i ī u ū lṛ
lṝ e o ai au aṃ aḥ ka kha
ga gha ṅa ca cha ja jha ña ṭa
ṭha ḍa ḍḥa ṇa ta tha da dha na
pa pha ba bha ma ya ra la va
sa ṣa śa ha kṣa

śrīgaṇeśāya namaḥ ||

(2) akāre vijayaṃ vidhyā(3)d dhanaṃ (!) prāptis tathaiva ca ||
(4) siddhyaṃti sarvakāryāṇi (5) putralābhas tathā dhruvaṃ || 1 ||

(6) ākāre śokasaṃtāpau viro(1)dhaḥ sarvajaṃtuṣu ||
āvartalaṃ bhavo vpādhir duḥkhaṃ caiva na saṃśayaḥ || 2 ||

(2) ikāre paramaṃ saukhyam ipsitaṃ ca prajāyate ||
naśyaṃti sarvarogā(3)ś (!) ca dhanadhānyaṃ prajāyate || 3 || (fol. 1v1–2r3)

End

śakāre niḥphalaṃ (!) nityaṃ citā (!) ca labhate naraḥ ||
manasā ciṃtitaṃ kāryyaṃ sarvam eva vinasyati || 48 ||

(2) hakāre ca mahāsiddhi (!) sarvakāryaphalapradā ||
sarvakāryyāṇi siddhyaṃti nātra kāryā vicāraṇāt (!) || 49 ||

(3) kṣakāre ca phalaṃ satyaṃ sarvaṃ (!) siddhi (!) prajāyate ||
sarvatra labhate siddhiṃ rudravākyān na saṃśayaḥ || 50 || (fol. 6r1–3)

Colophon

ī(4)ti (!) śrīmahārudraviracitaṃ paṃcāśatpraśnaṃ (!) sapūrṇaṃ śubhm (!) ||

śrī(5)rudreṇa racitaṃ praśnaṃ kṣamādevena lekhitam ||
śubhāśubhāni yo 'dhite (!) (6) jñāyate saiva paṇḍitaḥ (!) || 1 || (fol. 6r3–6)

Microfilm Details

Reel No. B 331/20

Date of Filming 31-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 14-08-2006