B 331-20 Pañcāśapraśna
Manuscript culture infobox
Filmed in: B 331/20
Title: Pañcāśapraśna
Dimensions: 20.6 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1812
Remarks:
Reel No. B 331/20
Inventory No. 51978
Title Pañcāśatpraśna
Remarks
Author Mahārudra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.6 x 9.3 cm
Binding Hole
Folios 6
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the margina title paṃ. pra. and in the loswe right-hand margin under the word śivaḥ
Scribe Kṣamādeva
Place of Deposit NAK
Accession No. 4/1812
Manuscript Features
On the exposure 2 is written Paṃcāśaṭpraśna (!) prāraṃbhaḥ
Excerpts
Beginning
a | ā | i | ī | u | ū | ṛ | ṝ | lṛ |
lṝ | e | o | ai | au | aṃ | aḥ | ka | kha |
ga | gha | ṅa | ca | cha | ja | jha | ña | ṭa |
ṭha | ḍa | ḍḥa | ṇa | ta | tha | da | dha | na |
pa | pha | ba | bha | ma | ya | ra | la | va |
sa | ṣa | śa | ha | kṣa |
śrīgaṇeśāya namaḥ ||
(2) akāre vijayaṃ vidhyā(3)d dhanaṃ (!) prāptis tathaiva ca ||
(4) siddhyaṃti sarvakāryāṇi (5) putralābhas tathā dhruvaṃ || 1 ||
(6) ākāre śokasaṃtāpau viro(1)dhaḥ sarvajaṃtuṣu ||
āvartalaṃ bhavo vpādhir duḥkhaṃ caiva na saṃśayaḥ || 2 ||
(2) ikāre paramaṃ saukhyam ipsitaṃ ca prajāyate ||
naśyaṃti sarvarogā(3)ś (!) ca dhanadhānyaṃ prajāyate || 3 || (fol. 1v1–2r3)
End
śakāre niḥphalaṃ (!) nityaṃ citā (!) ca labhate naraḥ ||
manasā ciṃtitaṃ kāryyaṃ sarvam eva vinasyati || 48 ||
(2) hakāre ca mahāsiddhi (!) sarvakāryaphalapradā ||
sarvakāryyāṇi siddhyaṃti nātra kāryā vicāraṇāt (!) || 49 ||
(3) kṣakāre ca phalaṃ satyaṃ sarvaṃ (!) siddhi (!) prajāyate ||
sarvatra labhate siddhiṃ rudravākyān na saṃśayaḥ || 50 || (fol. 6r1–3)
Colophon
ī(4)ti (!) śrīmahārudraviracitaṃ paṃcāśatpraśnaṃ (!) sapūrṇaṃ śubhm (!) ||
śrī(5)rudreṇa racitaṃ praśnaṃ kṣamādevena lekhitam ||
śubhāśubhāni yo 'dhite (!) (6) jñāyate saiva paṇḍitaḥ (!) || 1 || (fol. 6r3–6)
Microfilm Details
Reel No. B 331/20
Date of Filming 31-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 14-08-2006